A 197-2 Śivārcanacandrikā
Manuscript culture infobox
Filmed in: A 197/2
Title: Śivārcanacandrikā
Dimensions: 30.5 x 11.5 cm x 775 folios
Material: paper?
Condition: damaged
Scripts: Devanagari; Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/158
Remarks: b Śrīnivāsa Bhaṭṭa; script?
Reel No. A 197-2
Inventory No. 66667
Title Śivārcanacandrikā
Remarks
Author Śrīnivāsabhaṭṭa
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper
State
Size
Binding Hole
Folios
Lines per Folio
Foliation
Place of Deposit NAK
Accession No. 1/159
Manuscript Features
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ ||
śrīsundaryai namaḥ ||
śrīgurūbhyo namaḥ ||
śrīmantaṃ sindhurāsyaṃ śaśiśakaladharaṃ
vandhujīnābhirāmaṃ ||
dānādbhiḥ sijtagaṇḍaskahlad alikalabhānaṃ
līlayā khelayantaṃ ||
pratyuhadhvāntabhānuṃ pṛthutarajaṭharaṃ
vrahmaviṣṇośavandyaṃ ||
vande sindūrapūrai (!) girivarasugatayā
carccitotuṃgakuṃbhaṃ || 1 || (fol. 1v1–3)
End
saṃsāgaraṃ ghoraṃ tarttum icchanti e narāḥ ||
abhyarcha devatās teṣāṃ yotā ete mayā kṛtāḥ ||
eteṣv ekaṃ samāruhya tal lokaṃ dvīpam ebhya ca ||
tatra muktvkhilān bhogān muktiratnam avānuyāt ||
sundarācāryaśiṣyenaṃ śrīnivāsena dhīmatā ||
ṣaṭcatvāriṃśad agamt praṇītāyāṃ prakāśakaḥ || (fol. 777r6–8, v1)
Colophon
iti śrīsndarācāryacaraṇāraviṃdadvaṃdvātevas (!) śrīnivāṣabhaṭṭena viracitāyāṃ śrīśivācandrikāyām ṣaṭcatvāriṃśaḥ prakāśaḥ || ||
yādṛśaṃ pustakaṃ kṛṣṭvā tādṛśaṃ likhitaṃ mayā ||
yadi śūddham aśuddhaṃ vā mama doṣo na dīyatāṃ || śubham || (fol. 777v1–3)
Microfilm Details
Reel No. A 197/2
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by SG
Date 00-00-2005